top of page

TATri PRAYERS

Prayers composed by

Paramahansa Sadhvi Tridevi Maa 

Paramahansa Sadhvi Tridevi Rahdakund.png

TATri PRAYER

'MAY MY HUMAN IGNORANCE DO NOT INTERFERE WITH THE CERTAINTY OF MY SPIRIT IN FRONT OF THE SERVICE AND PATH OF MY SATGURUMAA. MAY HER BODY OF ILLUSION RECEIVE ALL THAT IS NECESSARY WHILE SHE WALKS ON THIS EARTH.'

TATri PURNA SUTRA & TATri INVOCATION
TATri PURNA SUTRA

TATri PURNA SUTRA

Reproducir video
TATri INVOCATION

TATri INVOCATION

Reproducir video
TATri PURNA SUTRA.jpg
TATri Invocation.jpg
VEDIC MANTRAS 

Vedic mantras that inspired Paramahansa Sadhvi Tridevi Maa to compose TATri Purna Sutra.

1. SAMGACCHADVAM

(Isha Basya) from the Rig Veda. X. 191.

 

OM

SAM'GACCHADVAM' SAM'VADADHVAM SAM'VOMANA'M'SI JA'NATA'M

DEVA'BHA'GAM' YATHA'PU'RVE

SAM'JA'NA'NA' UPA'SATE

SAMA'NII VA' A'KUTI

SAMA'NA' HRDAYA' NIVAH

SAMA'NAMA ASTU VOMANO

YATH A' VAHA SUSAHA'SATI

2. MAHA-MRITYUNJAYA MANTRA

 

OM TRYAMBAKAM YAJAMAHE

SUGANDHIM PUSHTIVARDHANAM

URVARUKAMIVA BANDHANAN

MRITYOR MUKSHIYA MAAMRITAT

3. GAYATRI MANTRA 

 

OM BHUR BHUVA SVAHA

TAT SAVITUR VARENYAM

BHARGO DEVASYA DHIMAHI

DHIYO YO NAH PRACHODAYAT

4. MANTRA ADVAITA

OM

PURNAMADAM

PURNAMEDAM

PURNAT PURNAMUDACHYATE

PURNASYA PURNAMADAYA

PURNAMEVA AVASESHYATE

OM SHANTE SHANTE SHANTE

6. GURU POOJA

OM

AKHAND-MANDALAKARAM

VYAPTAM YENA CHARACHARAM

TATPADAM DARSHITAM YENA

TASMAI SHRI GURAVE NAMAH

 

AGYAN TIMIR-ANDHASYA

GYANANJAN SHALAKAYA

CHAKSHUR-OONMEELITAM YENA

TASMAI SHRI GURAVE NAMAH

 

GURUR-BRAHMA GURUR-VISHNU

GURUR-DEVO MAHESHWARAH

GURU-SHAKSHA PARA-BRAHMA

TASMAI SHRI GURAVE NAMAH

5. SARVA MANGALAM BHAVATU

 

OM

BHOOMI, UDAKA, AGNI, VAYU, GAGANA, SURYA, CHANDRA, JAGAT, JIVA, DEHA, MANO, ATMA, SARVAMANGALAM BHAVATU

BHOOMI MANGALAM

UDAKA MANGALAM

AGNI MANGALAM

VAYU MANGALAM

GAGANA MANGALAM

SURYA MANGALAM

CHANDRA MANGALAM

JAGAT MANGALAM

JIVA MANGALAM

DEHA MANGALAM

MANO MANGALAM

ATMA MANGALAM

SARVA MANGALAM BHAVATU BHAVATU BHAVATU SARVA MANGALAM BHAVATU BHAVATU BHAVATU SARVA MANGALAM BHAVATU BHAVATU BHAVATU

bottom of page